अतीव रमणीयं मध्य प्रदेशम्, ओरछा इतोयपि अद्वितीयम् अस्ति - स्वरा भास्करा

हिन्दी चलचित्राणाम् अभिनेत्री स्वरा भास्कराया: कथनम् अस्ति यत् ओरछायां पर्यटनस्य असीमा: संभावना: साकारा: करणाय मध्य प्रदेशं सर्वकार: यद् प्र...

हिन्दी चलचित्राणाम् अभिनेत्री स्वरा भास्कराया: कथनम् अस्ति यत् ओरछायां पर्यटनस्य असीमा: संभावना: साकारा: करणाय मध्य प्रदेशं सर्वकार: यद् प्रयासं करोति। तद् एनं स्थानम् अवश्यमेव नवीना प्रसिद्धि: दास्यन्ते। अद्य प्रात: ओरछा पैलेस इत्यस्मिन् 'नमस्ते ओरछा'' महोत्सवस्य द्वितीये दिवसे बिजनेस कॉन्क्लेव सेशन इति आरम्भात् पूर्वे एकस्यां वार्तायां स्वरा उक्तवती यत् सा प्रथमं वारम् अत्र समायाता।


ओरछायां उत्सवे प्रसन्नतां व्यक्ता कुर्वन्ती स्वरा अवदत् यत् मध्य प्रदेशं सत्यमेव अतीव रमणीयम् अस्ति, ओरछा तु इतोयपि  अतीव रमणीयम् अस्ति। सा उक्तवती यत् अपरान् कलाकारान् अपि सा ओरछाया: विषये बोधिष्यति। ओरछायां बेतवा नद्या: तटे प्राकृतिकी सुन्दरता स्वरायै अतीव रोचते। चलचित्र निर्माणाय ओरछायां कियन्त: संभावना: सन्ति, अस्य प्रश्नस्य उत्तरे स्वरा उक्तवती यत् चलचित्रं फिल्मांकनाय एतद् एकम् आदर्शं स्थानं प्रतीयते। अत्रत्य प्राचीनं स्मारकं दीर्घे पटाक्षेपे अतीव सुन्दरतया सह चलचित्राय करणीयम्। स्वरा उक्तवती यत् अत्र मार्गस्य संयोजनम् इतोयपि उत्तमं कृत्वा चलचित्रम् उद्योगस्य आवश्यकता: अवगच्छन् आवश्यकम् इन्फ्रास्ट्रक्चर इत्यस्य विकासं कर्तुं शक्यते। चलचित्रं निर्माणाय दीर्घाणि वाहनानि सरलतया आवागमनं कुर्यु: एतदर्थम् मुख्यं रूपेण ओरछा आगम्यमाना: मार्गान् इतोयपि शोभना: कर्तुं शक्यते।


अभिनेत्री स्वराया: कथनम् मतम् च अस्ति यत् मध्य प्रदेशस्य ब्रांडिंग, टूरिज्म इन्वेस्टमेंट इत्येषां कृते ओरछा सदृशं स्थानेषु चलचित्रम् उत्सव: करणाय च महाविद्यालयीना: विद्यार्थिण: सम्मेलिता: कृतेन् लाभ: मिलिष्यति।


'नमस्ते ओरछाया:'' आयोजनस्य प्रशंसां कुर्वन्ती स्वरा उक्तवती यत् मध्य प्रदेशस्य मुख्यमंत्री श्री कमल नाथस्य विजन इति मध्य प्रदेशस्य उन्नतिं नवीना प्रसिद्धि: दास्यति।


देश का ऑटोमोवाइल सेक्टर जल्द ही सवसे वड़े हव के रूम में अपनी पहचान वनाएगा। यह दावा केंद्रीय मंत्री नितिन गडकरी ने किया है। उन्होंने कहा कि पांच वर्ष में भारत का ऑटोमोवाइल क्षेत्र दुनिया में पहले नंवर पर पहुंच जाएगा।
यह भी पढ़ें
Name

कथा / कहानियां,31,धार्मिक पर्यटन स्थल,1,राष्ट्रीय,7,विचार / लेख,1,संस्कृत समाचार,19,
ltr
item
SANSKRIT SMRITI: अतीव रमणीयं मध्य प्रदेशम्, ओरछा इतोयपि अद्वितीयम् अस्ति - स्वरा भास्करा
अतीव रमणीयं मध्य प्रदेशम्, ओरछा इतोयपि अद्वितीयम् अस्ति - स्वरा भास्करा
SANSKRIT SMRITI
https://www.sanskritsmriti.page/2020/03/ateev-ramaneeyan-madhy-pradesh-NWuNEv.html
https://www.sanskritsmriti.page/
https://www.sanskritsmriti.page/
https://www.sanskritsmriti.page/2020/03/ateev-ramaneeyan-madhy-pradesh-NWuNEv.html
true
872721886244172786
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content